Durga Saptashati

SRI SRI DURGA SAPTASHATI

 

CHATURTHA ADHYAYA

dhyanam

om kala-bhrabham kataksai rarikula-bhayadam  maulibad dhen durekham

sahkham cakrarn krpanam trisikha mapikarai rudva hantlm trinetram

simha-skandha-dhiruDham tribhuvana makhilam tejasa  purayantim

dhyayed durgam jaya khyam tridasa parivrtam sevitam siddhi kamaih

om namascandikayai

om rsiruvaca || 1

sakradayah suragana nihate’tivirye

tasmin duratmani suraribale ca devya |

tarn tustuvuh pranati namra shiro dharamsa

vagbhih praharsa pulakodgama charu dehah || 2

devya yaya tatamidam jagadatma saktya

nissesa devagana sakti samuhamurtya |

tam ambikam akhila deva maharsi pujyarn

bhaktya natah sma vidadhatu subhani sa nah || 3

yasyah prabhavam atulam bhagavan ananto

brahma harasca nahi vaktu malam balarn ca |

sa candika-khila jagat paripalanaya

nasaya casubha bhayasya matim karotu || 4

ya srih svayam sukrtinarn bhavane-svalaksmih

papatmanarn krtadhiyam hrdayesu buddhih |

sraddha satam kulajana prabhavasya lajja

tarn tvam natah sma paripalaya devi visvam || 5

kim varnayama tava rupa macintva metat

kirn cati virya masura ksava kari bhuri |

kim cahavesu caritani tavad bhutani

sarvesu devyasura deva ganadi kesu [| 6

hetuh samasta jagatam trigunapi dosaih

na jhayase harihara dibhirapya para |

sarva sraya khilamidam jagadam sa utam-

avyakrta hi parama prakrtis tvamadya || 7

yasyah samasta surata samudlranena

trptim prayati sakalesu makhesu devi |

svahasi vai pitrganasya ca trpti hetuh

uccaryase tvamata eva janaih svadha ca || 8

ya mukti heturavi cintya mahavrata tvam

abhyasyase suniya tendriya tattva saraih |

moksar-thibhir munibhirasta samasta dosaih-

vidyasi sa agavatT parama hi devi || 9

sabdatmika suvimalargya jusam nidhanam-

udgitha ramya padapaata vatam ca samnam |

devi trayi bhagavati bhava-bhavanaya

vartta ca sarva jagatam paramartti hantrl || 10

medhasi devi viditakhila sastra sara

durgasi durga bhava sagara naurasanga |

srlh kaitabhari hrdayai kakr-tadhivasa

gaurltvameva sasi mauli krta pratistha || 11

Isat sahasam amalam paripurna candra-

bimbanukari kanakot tama kanti kantam |

atyadbhutam prahrtamat tarusa tathapi

vaktrarm vilokya sahasa mahisasurena || 12

drstvatu devi kupitam bhrukutTkaralam

udyanc chasahka sadrsac chavi yanna sadyah |

pranan mumoca mahisas tadativa citram

kairjivyate hi kupitan taka darsanena || 13

devi prasida parama bhavati bhavaya

sadyo vinasayasi kopavati kulani |

vijnatam etadadhu naiva yadas tametan

nityam balam suvipulam mahisasurasya

te sammata janapadesu dhanani tesam

tesarp yashansi na ca sidati dharma vargah

dhanyasta eva nibhrtatmaja-bhrtyadara

yesam sadabhyudayada bhavatti prasanna || 15

dharmyani devi sakalani sadaiva karmany

atyadrtah pratidinam sukrti karoti |

svargam prayati ca tato bhavati prasadat

loka traye’pi phalada nanu devi tena || 16

durge smrta harasi bhittim asesa jantoh

svasthaih smrta matimativa subham dadasi |

daridrya duhkha bhaya harini ka tvadanya

sarvopakara karanaya sadardra citta || 17

ebhir-hatair jagadupaiti sukham tathaite

kurvantu nama narakaya ciraya papam |

sahgrama mrtyu-madhigamya divam prayantu

matveti nuna mahitan vinihamsi devi || 18

drstvaiva kirn na bhavati prakaroti bhasma

sarva suranarisu yat prahinosi sastram |

lokan prayantu ripavo’pi hi sastraputa

ittham matir bhavati tesvapi teti sadhvi| 19

khaDga prabha nikara visphuranais tathograih

sulagrakanti nivahena drso’suranam [

yannagata vilayam amsu madindu khanDa-

yogyananam tava vilokayatam tadetat || 20

durvrtta vrtta shamanam tava devi silam

rupam tathaitad avicintya matulya manyaih |

viryam ca hantr hrtadeva parakramanam

vairisvapi prakatitaiva daya tvayettham || 21

kenopama bhavatu te’sya parakramasya

rupam ca satru bhaya karya ti hari kutra |

citte krpa samara nisthu-rata ca drsta

tvayyeva devi varade uvana traye’pi || 22

trailokya metad akhilam ripu nashanena

tratam tvaya samara murdhani te’pi hatva |

nita divam ripugana bhaya mapya pastam

asmaka munmad asurari bhavam namaste || 23

sulena pahi no devi pahi khaDgena cambike |

ghanta-svanena nah pahi capajyanih svanena ca || 24

pracyam raksa praticyam ca canDike raksa daksine |

bhramanen-atma sulasya uttarasyam tathesvari || 25

saumyani yani rupani trailokye vicaranti te |

yani cat yartha-ghorani tai raksasmams tatha bhuvam || 26

khaDga sula gadadlni yani castrani te’mbike |

kara pallava sahglni tairasman raksa sarvatah || 27

rsiruvaca || 28

evarn stuta surair divyaih kusumair nandanod avaih,.

arcita jagatarn dhatrl tatha gandhanulepanaih || 29

bhaktya samastais tridasair divyair dhupaistu dhupita |

praha prasada sumukhi samastan pranatan suran || 30

devyuvaca || 31

vriyatam tridasah sarve yadas matto’bhivanchitam || 32

dadamyaham atipritiya stavaih ebhih su pujita

rsiruvaca || 28

bhagavatya krtam sarvarn nakihcid avasisyate || 34

yadayarn nihatah satrur asmakam mahisasurah |

yadi capi varo deyas tvaya smakam mahesvari || 35

samsmrta sarnsmrta tvam no himsethah paramapadah |

yasca martyah stavairebhis tvam stosyaty amalanane || 36

tasya vittarddhi vibhavair-dhana daradi sampadarn |

vrddhaye’smat prasanna tvam bhavethah sarvadambike || 37

rsiruvaca 38

iti prasadita devair jagato’rthe tathat manah |

tathetyuktva bhadrakali babhuvantarhita nrpa || 39

ityetat kathitam bhupa sambhuta sa yatha pura |

devi deva sarirebhyo jagat traya hitaisini || 40

punasca gauridehatsa samud-bhuta yatha-bhavat |

vadhaya dusta daityanam ta a sumbha nisumbhayoh || 41

raksanaya ca lokanam devana mupakarini |

tac-chr nusva maya khyatam yathavat kathayami te || 42

Hrim om